gyo mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gyo mo
# kaṭhalyam, karparādeḥ khaṇḍam gseg ma'am gyo mo śarkaraṃ kaṭhalyaṃ vā ra.vi.113ka/75; kaṭhallaḥ — tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate la.a.160ka/109; ma.vyu.5304; kaṭhillaḥ — kāṣṭhāni vā loṣṭhāni vā śarkarā vā kaṭhillā vā śrā.bhū./212
  1. kharparaḥ, ghaṭādeḥ khaṇḍam gyo mo kha sbyar kharparasampuṭaḥ vi.pra.100kha/3.22; karparaḥ — dantakāṣṭhaparipūrṇakarparopasthāpanam vi.sū.6ka/6; karparakaḥ — dvau karparakau praveśitau pānīyaṃ ca mṛttikā ca vi.va.169ka/2.100; kapālaḥ lag na gyo mo thogs kapālapāṇiḥ vi.va.290kha/1.112.

{{#arraymap:gyo mo

|; |@@@ | | }}