gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gyur pa
* kri. ('gyur ityasya bhūta.) = gyur/ gyur to abhūt — skye rgu rnams kyi dga' byed gyur vallabho'bhūt prajānām a.ka.3.7; abhavat — chu ni 'o ma bzhin du gyur payaḥ paya ivābhavat a.ka.26. 5; khyod kyi dbu ni bsnyung gyur ci śiro'rttirabhavat kiṃ te a.ka.50.29; babhūva yul shi bi pa rnams kyi rgyal por gyur to śibīnāṃ rājā babhūva jā.mā.13/7; bhavati sma ma.vyu.6309; sma — skyong bar gyur pālayati sma jā.mā.13/7; gnas par gyur adhyāvasati sma jā.mā.279/162.
  • bhū.kā.kṛ.
  1. bhūtam sdug bsngal gyi rgyur gyur pa duḥkhahetubhūtam bo.bhū.102ka/130; udbhūtam gtam las gyur pa kathodbhūtam kā.ā.1.15; gatam gzhi rten gcig pur gyur ekāyanatāṃ gataḥ śa.bu.15; bla med gyur pa niruttaragatām sū.a.129kha/1; upagatam dul bar gyur pa vinayamupagatam a.śa.2kha/1; upāgatam ra ba lta bur gyur pa prākāratvamupāgataḥ śa.bu.107; kṛtam —ngal gyur pa kṛtaśramaḥ gu.si.6.102/98; anvitam brgyal bar gyur pa mūrcchānvitaḥ jā.mā.293/170; āvarjitam — ya mtshan du gyur pa vismayāvarjitaḥ jā.mā.294/171; upanatam — bsod nams las gyur pa puṇyopanatam jā.mā.27/14; prāptaḥ rtogs pa'i yul du gyur pa pratītiviṣayaprāptaḥ kā.ā.2.179; saṃvṛttaḥ — de gang gi tshe chen por gyur pa sa yadā mahān saṃvṛttaḥ vi.va.123kha/1.12; na bar gyur glānaḥ saṃvṛttaḥ vi.va.156kha/1.45; grastaḥ —skrag par gyur pa bhayagrasta jā.mā.358/209; 'bar gyur pa pradīptaḥ gu.si.1.49/34; mchog tu gyur pa prakṛṣṭaḥ kā.ā.1.34
  2. parāvṛttam sems ni nam zhig gyur pa na parāvṛttaṃ yadā cittam la.a.159kha/108; parivṛttam — pūrvaṃ laukiko mārgo'bhisamayakāle lokottaratvena parivṛttaḥ abhi.sa.bhā.67kha/93
  3. vipariṇatam — avadīrṇo vipariṇatena cittena abhi.sa.bhā.32ka/44.
  • saṃ.
  1. parāvṛttiḥ — gnas gyur paāśrayaparāvṛttiḥ tri.bhā.171ka/100; parivṛttiḥ — gnas gyur pa āśrayaparivṛttiḥ abhi.sa.bhā.12ka/15
  2. vikāraḥ — pūrvāpararūpatyāgāvāptilakṣaṇatvād vikārasya vā.ṭī.96kha/56; vikṛtiḥ — de lta bur gyur pa evaṃvidhāṃ vikṛtim a.śa.47ka/40.
  • pā. = gzhan du gyur pa pariṇāmaḥ, anyathātvam — ayaṃ dviprakāro'pyupacāro vijñānapariṇāma eva tri.bhā.147ka/28.

{{#arraymap:gyur pa

|; |@@@ | | }}