gzas zin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzas zin pa
grāsaḥ — tshangs pa'i sa bonnyi ma gzas zin pa na mi bskyod pa dang btag cing btags nas dgra sta byas te brahmabījaṃ…sūryagrāse akṣobhyena piṣayet piṣṭvā paraśuṃ saṃskaret he.ta.4ka/8; grahaḥ — zla ba gzas zin pa la btsag yug snam gro ga la btums te candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṣṭayitvā ma.mū.285ka/443; grahaṇam — de ltar gzas zin pa rnam pa gnyis te/ nya la cha rdzogs pa'i mthar zla ba sgra gcan gyis 'dzin cing gnam stong la cha dang po 'char ba'i thog mar ro// evaṃ dvidhā grahaṇaṃ candramasaḥ, pūrṇimāyāṃ pūrṇakalāntaṃ grasati, amāvasyāyāṃ prathamakalodayādiṃ rāhuriti vi.pra.159kha/1.8.

{{#arraymap:gzas zin pa

|; |@@@ | | }}