gzengs mtho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzengs mtho ba
* vi. unnataḥ — zhum pa dang gzengs mtho ba med pa'i sems anavalīnānunnatacittāḥ ga.vyū.6kha/105; tuṅgaḥ — gzhon nusna'i gzengs mtho baskyes bu chen po'i mtshan sum bcu rtsa gnyis kyis kun nas brgyan pa'i lus dang ldan pa zhig byung ngo// kumāro jātaḥ…tuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ vi.va.170ka /1.59; utsāhī — srog chags seng ge ni dud 'gro'i skye gnas su skyes pa'i srog chags thams cad kyi nang na rtsal che ba dang gzengs mtho ba dang brtan pas pha rol gnod pa bzhin du siṃhaḥ prāṇī sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrāntaḥ, utsāhī, dṛḍhaparākramaḥ śrā.bhū.42ka/106;

{{#arraymap:gzengs mtho ba

|; |@@@ | | }}