gzhan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan
* vi.
  1. anyaḥ — mthong ba'i dus kyang gzhan phrad pa'i dus kyang gzhan yin pa'i phyir ro// anyo hi darśanakālaḥ, anyaśca prāptikālaḥ nyā.ṭī.38kha/26; mdza' ba gzhan dag anyaḥ priyo janaḥ bo.a.24kha/8. 32; yul gzhan dag tu anyadeśe a.ka.285kha/105. 42; skye ba gzhan la anyajanmani a.ka.73kha/61.21; des na gsal byed nyid yin pas/ /rtogs phyir gzhan la ltos pa yin// tena prakāśakatve'pi bodhāyānyat pratīkṣate ta.sa.73kha/686; paraḥ — gzhi des kyang de la bdag dang gzhan pa dang byed pa po dang tshor ba po dang dngos po dang dngos po med pa'i 'du shes mi 'byung ngo// tato nidānaṃ cāsyātmaparakārakavedakabhāvābhāvasaṃjñā na pravartante bo.bhū.178kha/235; gzhan gyi yul du paradeśe a.ka.204kha/23.15; de yi rab grub gzhan cir 'gyur// prasiddhistasya kā parā ta.sa.73kha/688; aparaḥ — skye ba ni rnam pa gnyis te/ gcig ni rtsa ba'i skye ba'o// gzhan ni skye ba'i skye ba zhes bya ba ste dvividho hyutpādaḥ—eko maula utpādaḥ, aparaśca utpādotpādasaṃjñakaḥ pra.pa.50kha/60; de ni de bdag nyid 'gyur na/ /bya ba gzhan ni ci zhig 'gyur// tasyāṃ tadātmabhūtāyāṃ ko vyāpāro'paro bhavet ta.sa.73kha/686; itaraḥ — gnyis slob rigs las bzlog nas ni/ /sangs rgyas su 'gyur gzhan gsum yang// śiṣyagotrānnivartya dve buddhaḥ syāt trīṇyapītaraḥ abhi.ko.19kha/6.23; bde blag tu thob pa ni sems dga' bar 'gyur gyi/ gzhan ni ma yin no// sukhādhigamyaṃ cittaṃ prīṇāti, netarat abhi. sphu.234ka/1024
  2. atiriktaḥ — nges par sbyor ba ni rkyen gyi don yin pa'i phyir ro/ /de yang khams kyi don las gzhan byed pa po'i bsgrub bya yin pas niyogasya pratyayārthatvāt sa ca dhātvarthātiriktaḥ kartṛsādhyaḥ pra. a.14kha/17; śeṣaḥ — spre'u chen po zhig mngon par sprul nas/ rdzu 'phrul gyi mthus de'i pags pa bshus te/ gzhan mi snang bar byas nas mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa jā.mā.133ka/153
  3. = gzhan gyi parakīyaḥ — gal te gzhan grub mtha' yis na/ /ma yin tshad mar ma bzung phyir// parakīyakṛtāntāccenna prāmāṇyāparigrahāt ta.sa. 70ka/657;
  1. param, kalpitamaṇḍalam — 'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47
  2. (tī.da.) paratvam, guṇapadārthabhedaḥ mi.ko.101kha

{{#arraymap:gzhan

|; |@@@ | | }}