gzhan dag la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan dag la
# i. anyān — de brtson pa des byang chub sems dpa' sems dpa' chen po gzhan dag la brnyas par byed sa tenautsukyena tato'nyān bodhisattvān mahāsattvānavamaṃsyate a.sā.338kha/191; parān — byang chub sems dpa'bdag la bstod cing gzhan dag la smod par byed na nyes pa dang bcas shing 'gal ba dang bcas par 'gyur te bodhisattvaḥ… ātmānamutkarṣayati parān paṃsayati, sāpattiko bhavati sātisāraḥ bo.bhū.94ka/120 ii. aparam — mi gtsang rkyal pa gzhan dag la'ang/ /mi gtsang brkam pas 'dod par byed// amedhyabhastrāmaparāṃ gūthaghasmara vismara bo.a.25ka/8. 53; param — byang chub sems dpa' gzhan gyi sems dang mthun par byed pa ni gzhan dag la 'phya bar yang mi byed na ca paracittānuvartī bodhisattvaḥ paramavahasati bo.bhū.81ka/103
  1. parebhyaḥ — des na sems can gtsor bya ste/…/gzhan dag la ni phan par spyod// tena sattvaparo bhūtvā… parebhyo hitamācara bo.a.29ka/8.139
  2. i. anyeṣu — tha ga pa dang sbyin bdag dang gzhan dag la'o// vātṛdātrānyeṣu vi.sū.27ka/34 ii. anyatra — gzhan gyi chos de gzhan dag la/ /'jig rten lugs kyi rjes 'brangs nas/ /gang du yang dag 'dzin byed pa/ /ting nge 'dzin du brjod de dper// anyadharmastato'nyatra lokasīmānurodhinā samyagādhīyate yatra sa samādhiḥ smṛto yathā kā.ā.321kha/1.93; dra.— gnas ma yin pa gzhan dag la mnar ba'i sems sam kun nas mnar sems kyi sems skyed par byed pa dang asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati śrā. bhū.19kha/46
  3. anyeṣām — des bram ze rmi ltas kyi dpyad 'don pa gzhan dag la smras pa tenānyeṣāmapi svapnādhyāyapāṭhakānāṃ brāhmaṇānāṃ niveditam vi.va. 14ka/2.84; pareṣām—gzhan dag la yang nan gyis chos ston haṭhena ca pareṣāṃ dharmaṃ deśayati bo.bhū.167kha/221; yang byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū. 162ka/213.

{{#arraymap:gzhan dag la

|; |@@@ | | }}