gzhan dang gzhan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan dang gzhan
* vi. anyo'nyaḥ — sems kyi rten ni gzhan dang gzhan/ /skyes su chug kyang jāto nāmāśrayo'nyo'nyaḥ cetasām pra.vā.127kha/2.235; dngos po gzhan med par te/ gzhan mi bdog par gzhan gzhan du mi 'gyur ro// anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati pra.pa.85ka/111; aparāparaḥ — 'gyur ba mthong phyir gzhan dang gzhan/ /skye ba dag kyang 'grub pa nyid// vikāradarśanāt siddhamaparāparajanma ca pra.vā.1112ka/.119; byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; parasparaḥ — bud med gcig gis spyod bya nyid/ /gzhan dang gzhan gyis 'os min pa/ /'di ni 'ga' zhig phrag dog dang/ /ldan pas dam tshig byas pa tsam// ekabhogyaiva lalanā na parasparamarhati īrṣyālubhiḥ kṛtaṃ kaiścidetatsamayamātrakam a.ka.234kha/89.163; anyatarānyataraḥ — 'di lta stechos 'phags la mchod pa'i phyir de dag las gzhan dang gzhan chas so sor bzhag go// anyatarānyataraṃ ca tataḥ pratyaṃśaṃ sthāpayāmāsuḥ yaduta dharmodgatasya…satkārāya a.sā.444ka/250; dra. — las rnams gzhan dang gzhan dag kyang/ /snga ma ji ltar de ltar gyis// anyānyapi tu karmāṇi yathā pūrvaṃ tathā kuryāt sa.du. 112ka/178; de lta ma yin te gal te shes pa gzhan dang gzhan gyis rtogs par bya ba yin no zhes bya bar gyur na anyathā yadi pareṇa jñānāntareṇa budhyata iti syāt ta.pa.310kha/1083; de bzhin du skad cig ma las skad cig ma gzhan gzhan yin pa bzhin no zhes dper brjod par bya'o// evaṃ kṣaṇādapi kṣaṇāntaramanyadityudāhāryam abhi.sphu.317ka/1198;

{{#arraymap:gzhan dang gzhan

|; |@@@ | | }}