gzhan du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan du
# i. anyatra — gzhan du phyir zhing mi khom skye// anyatra kṣaṇarahito jāyate bhūyaḥ sū.a.221ka/129; dge 'dun gzhan du gsol ba la/ /gshegs tshe saṅghe'nyatra gate bhoktum a.ka.224kha/89.37; paratra — rtsod bcas mi snyan de ni gzhan du mi khom rnams su skye// sādhikaraṇo'yaśasvī paratra sañjāyate'kṣaṇeṣu sa ca sū.a.214kha/119; de ltar gzhan du mthong ba'i phyir ro// tathā paratra darśanāt pra.a.18ka/21; amutra — 'di dang gzhan du bde bar 'gyur ba'i brtson 'grus ihāmutrasukhañca…vīryam bo.bhū.109kha/141; sbyin pas ni 'di kho na la sems can rnams la phan pa la 'jug go/ /tshul khrims kyis ni skye ba khyad par can thob nas gzhan du'o// ihaiva sattvānāmanugrahe vartate dānena amutra śīlenopapattiviśeṣaṃ prāpya sū.vyā.249ka/166; itaratra — 'di sems rnal du mi gnas pa'i/ /mngon par brjod la smad min te/ /gzhan du de lta bu la sogs/ /snyan ngag mkhan po su zhig sbyor// idamasvasthacittānāmabhidhānamaninditam itaratra kaviḥ ko vā prayuñjītaivamādikam kā.ā.339ka/3.130 ii. antare — des na mig la sogs pa dang mi ldan pa yang skye ba gzhan du yang mig la sogs pa dang ldan par 'gyur ro// tataścakṣurādivikalasyāpi janmāntare punaravikalacakṣurāditā pra.a.50ka/57
  1. anyathā gzhan du ni tshegs med pa kho nar 'dod chags med pa 'grub pas 'dod chags dang bral bar bya ba'i ched du 'bad pa don med par 'gyur ro// anyathā'nāyāsenaiva rāgābhāvasiddheḥ vairāgyārthaṃ prayatno'narthakaḥ syāt abhi.sphu.155kha/881; gzhan du 'khrul 'gyur mi grang ba/ /sgrub pa la ni thal ba bzhin// anyathā vyabhicāri syād bhasmevāśītasādhane vā. ṭī.62kha/16; anyathā hi — gzhan du bdag nyid tha dad la/ /log pa nyid du mtshungs nyid du/ /yod nyid anyathā hyātmanā bhedo vyāvṛttyā ca samānatā astyeva ta. sa.65ka/610; anyathātvam — 'di ltar re zhig da ltar yul thams cad du skyes bu rnams kyis rig byed 'don pa la sogs pa gzhan du bya bar nus pa ma yin te tathā hi—idānīṃ tāvat sarvatra deśe puruṣairna vedasya pāṭhāderanyathātvaṃ śakyate kartum ta.pa.200kha/868
  2. anyatvena — med phyir bcom ldan 'das kyis srog/ /de nyid gzhan du ma gsungs so// asattvādbhagavān jīvaṃ tattvānyatvena nāvadat abhi.bhā.89kha/1211
  3. anyataḥ — bag chags yongs su smin pas na/ /phyi rol med pa'i ngo bo ni/ /rnam shes la ni so sor snang/ /rmi lam sogs mtshungs gzhan du min// abahistattvarūpāṇi vāsanāparipākataḥ vijñāne pratibhāsante svapnādāviva nānyataḥ ta.sa.69ka/650
  4. parasya — gzhan du 'chang ba la'o// dhāraṇe parasya vi.sū.28ka/35.

{{#arraymap:gzhan du

|; |@@@ | | }}