gzhan du 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan du 'gyur ba
* kri. anyathā bhavati — don smra ba gang yin pa de la 'du shes gzhan du 'gyur la yamarthaṃ bravīti tasminnanyathāsaṃjñī bhavati abhi.bhā.204kha/688; anyathātvaṃ bhavati — chos dus rnams su 'jug pa ni dngos po gzhan du 'gyur gyi/ rdzas gzhan du 'gyur ba ni ma yin te dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam abhi.bhā.239kha/805; vikṛtaṃ vrajati — gtsang ma de la lus dang ngag kyang gzhan du 'gyur ba med// śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ jā.mā.156kha/180;
  • saṃ.
  1. vikāraḥ — bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/ phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro// āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.vyā.141ka/18; vikriyā — ci ste bdag shes rang bzhin phyir/ /rang las tshad mar brjod na ni/ /gnod par byed pa stong yod kyang/ /de gzhan 'gyur ba yod ma yin// athātmā jñānarūpatvāt pramāṇaṃ svata ucyate bādhakānāṃ sahasre'pi tasyāpyasti na vikriyā pra.a.20kha/23; anyathībhāvaḥ — reg pas gzugs su yod pa ni gzhan du 'gyur bar rig par bya'o// sparśena rūpāṇāmanyathībhāvo veditavyaḥ abhi.sa.bhā.2kha/2
  2. anyatra sambhavaḥ — 'dod chags ma gtogs phrag dog ni/ /gzhan du 'byung ba ma yin te// rāgaṃ hitvā īrṣyāyā na syādanyatra sambhavaḥ he.ta. 22kha/74
  3. = gzhan du 'gyur ba nyid anyathātvam — gnas pa gzhan du 'gyur ba ni 'dus byas kyi mtshan nyid yin pa'i phyir te/ rgyun gdon mi za bar gzhan du 'gyur ba gang yin pa 'di ni 'dus byas kyi rang bzhin no// sthityanyathātvasya saṃskṛtalakṣaṇatvāt eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati abhi.bhā.92ka/1220;

{{#arraymap:gzhan du 'gyur ba

|; |@@@ | | }}