gzhan du gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan du gyur pa
* saṃ.
  1. parāvṛttiḥ — 'khor ba nyin mo nub mo yi/ /'char nub gzhan du gyur pa dag/ /rnam 'phrul du ma mthong ba las/ /bdud rtsi'i 'od ni rgod pa bzhin// kṣayodayaparāvṛttirdarśitānekavibhramaḥ saṃsāradinayāminyorjahāseva sudhākaraḥ a.ka.167ka/19. 37; 'khrig pa gzhan du gyur na maithunasya parāvṛttau sū. vyā.157kha/44; tshigs su bcad pa lhag ma rnams kyis ni gzhan du gyur pa'i khyad par gyis 'byor pa'i dbye ba ston no// avaśiṣṭaiḥ ślokaiḥ parāvṛttibhedena vibhutvabhedaṃ darśayati sū.vyā.157ka/43
  2. anyathābhāvaḥ — de'i rang bzhin dmigs pa'i rig byar gyur pa gzhan du gyur pa ni 'phos pa'o// tasya rūpasyopalabdhilakṣaṇaprāptasyānyathābhāvaḥ pracyutiḥ vā.ṭī.86ka/43;
  • pā.
  1. parāvṛttiḥ — gnas dang don dang lus su snang ba'i rnam par shes pa rnams gzhan du gyur pa ni zag pa med pa'i dbyings te/ rnam par grol ba'o// padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ sū. vyā.173ka/66;

{{#arraymap:gzhan du gyur pa

|; |@@@ | | }}