gzhan du na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan du na
# anyathā — gzhan du na gnyis po gcig kyang rgyal ba dang pham par mi 'gyur ro// anyathā dvayorekasyāpi na jayaparājayau vā.nyā.336kha/67; sreg bya'i dngos po ma lus pa/ /me yang rtag tu sreg byed pa'i/ /bdag nyid can min gzhan du na/ /ma lus thal bar byed par 'gyur// samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ kṛśānurapi niḥśeṣamanyathā bhasmasād bhavet ta.sa. 11ka/131; anyathā hi — gzhan du na mi 'dra bar brtsis par 'gyur te anyathā hi viṣamā gaṇanā syāt abhi. sphu.199kha/965; anyathā tu — gzhan du na ni yongs gcod pa'i/ /ngo bor shes pa zhes bya bar/ /gsal bar brjod bya nyid yin no// anyathā tu paricchedarūpaṃ jñānamiti sphuṭam vaktavyam ta.sa.73kha/684; anyathā ca — gzhan du na zhes bya ba smos te anyathā ceti nyā. ṭī.53ka/117; anyathā punaḥ — gzhan du na/ /yul dus mi yi gnas skabs kyi/ /dbye bas phyin log blo cis 'gyur// anyathā punaḥ deśakālanarāvasthābhedena vimatiḥ katham ta.sa.113kha/980
  1. anyatra — gzhan du na nam mngon par bshad pa de'i tshe kun shes shing thos pa'i lam du 'gyur ro// anyatra yadā'bhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati su.pa.48ka/25; la.a.132kha/78.

{{#arraymap:gzhan du na

|; |@@@ | | }}