gzhan gyi
Jump to navigation
Jump to search
- gzhan gyi
-
# anyasya—ji ltar gzhan gyi shes pa thogs par 'gyur ba yathā anyasya vyāhanyate jñānam abhi. sphu.268kha/1088; parasya — gshe bcas ni gzhan gyi tshig la smod pa'o// adhikṣepaḥ parasya vacanatiraskāraḥ bo.pa.96kha/62
- anyadīyaḥ — gzhan gyi mig gzhan la ji ltar sbyar du rung anyadīyaṃ kathaṃ nāma cakṣuranyatra yojyate jā.mā.10kha/10; parakīyaḥ — bzhin bzangs dag 'di ni gzhan gyi yin te/ khyed la sbyin par gnang ba med do// parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātum bo.bhū.69kha/89; ci ste yang gzhan sangs rgyas pa'i grub pa'i mtha' khas blangs pa las te athāpi syāt—parakīye bauddhe siddhānte paṭhyate ta.pa.103kha/657; aparakīyaḥ — pad ma lta bu'i mig dang ldan pa dag khyed kyis 'di na gzhan gyi mi 'ga' lta yod dam ltos dang paśyata yūyaṃ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṃvidyate a.śa.282kha/259.