gzhan gyi don

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan gyi don
* saṃ.
  1. parārthaḥ — mdor bsdu na bdag dang gzhan gyi don ni rnam pa bcur rig par bya'o// samāsato daśavidhaḥ svaparārtho veditavyaḥ bo.bhū.12kha/15; byang chub sems dpa'i gzhan gyi don rnam pa bcu gsum ste trayodaśavidho bodhisattvasya parārthaḥ sū.vyā.143kha/22; gzhan don khyod kyis brtson pa 'di/ /'bras bu nyid du the tshom med// parārtho'yaṃ tavārambhaḥ phalatyeva na saṃśayam a.ka.58kha/6.62; gzhan don brtson ldan parārthamudyogavataḥ sū.a.142kha/19; paropakāraḥ — gtsug gi nor bu gzhan gyi don la skyo ba med pa'i dung// śaṅkhaḥ śikhāmaṇirakhinnaparopakāraḥ a.ka.34ka/54.1
  2. = gzhan gyi don nyid pārārthyam — rnam pa gcig tu na spyir gzhan gyi don tsam ma brtags na nyams dga' ba bsgrub par bya ba yin atha vā sāmānyena pārārthyamātramavicāritaramaṇīyaṃ sādhyate ta.pa.216ka/149;
  • pā.
  1. parārtham, parārthānumānam — gzhan gyi don ni ji skad du bshad pa'i tshul gsum pa'i rtags gsal bar byed pa ste/ tshig gi bdag nyid du blta bar bya'o// parārthaṃ tu—yathoktatrirūpaliṅgaprakāśakavacanātmakaṃ draṣṭavyam ta.pa. 24ka/495
  2. parārthikā, adhimuktibhedaḥ — mos pa rang gi don dang ni/ /rang gzhan don dang gzhan don dang/ /rnam gsum shes bya adhimuktistridhā jñeyā svārthā ca svaparārthikā parārthikā abhi.a.5kha/2.18.

{{#arraymap:gzhan gyi don

|; |@@@ | | }}