gzhan la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan la
# param — bdag la bstod pa dang gzhan la smod pa lta ga la mchis kutaḥ punarātmānamutkarṣayiṣyanti paraṃ vā paṃsayiṣyanti su.pa.22ka/2; gzhan la bsnun nas paraṃ prahatya kā.ā.320kha/1.67; bdag la bstod cing gzhan la smod pas ātmānamupadarśayanti, parān paṃsayanti śi.sa.41ka/39
  1. i. parasmai — ma rtogs par ni gzhan la ston par nus pa ma yin no// na hyapratipadya parasmai kathayitumīśaḥ ta.pa.212ka/894; parebhyaḥ — gzhan gyi rtog chen byas nas ni/ /bdag gi lus la ci snang ba/ /de dang de nyid phrogs byas nas/ /khyod kyis gzhan la phan par spyod// anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase tattadevāpahṛtya(ā)rthaṃ parebhyo hitamācara bo.a.29kha/8.159 ii. paraṃ prati — 'on te gzhan la gzugs kyang ma phrad par 'dzin par ma grub pa ma yin nam/ de ji ltar dpe nyid du brjod ce na nanu ca paraṃ prati rūpasyāpyaprāpya grahaṇamasiddham, tat kathaṃ dṛṣṭāntatvenocyata iti ta.pa.184ka/829; 'o na ci zhe na/ gzhan la thal ba sgrub par byed pa yin no// kiṃ tarhi ? prasaṅgāpādanaṃ paraṃ prati kriyate ta.pa.233kha/182
  2. i. anyasmin — gzhan la 'brel par rtogs pa na/ /gzhan la rjod par byed 'gyur min// anyasmin jñānasambandhe na cānyo bodhako bhavet ta.sa.81kha/754; antare — dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no// kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719 ii. anyatra — sngon med pa'i lam thob pa gzhan la ni kun rdzob shes pa kho na ma 'ongs pa 'thob bo// anyatrāpūrvamārgalābhe saṃvṛtijñānamevānāgataṃ bhāvyate abhi.bhā.54kha/1078; dper na tsi tra aM ga da dang sna tshogs brtson 'grus zhes bya ba'i mtshe ma gnyis las gcig brjod pas der gzhan la 'jug par mi 'gyur ba ni ma yin pa bzhin na// yathā yamalakayorekacodane citrāṅgadacitravīryayoḥ na hi tatrānyatra na vṛttiḥ pra.a.178ka/192; paratra — khyod kyi lan la lta dang bral bas na/ /'bras bu shin tu gzhan la gtong ba yin// pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te sū.a.219ka/125 iii. anyadā ca — de yang mig phye ba la sogs pa'i gnas skabs la sogs pa'i mngon sum du gyur pa/ gzhan la mngon sum ma yin pas ci zhig nyams na tasyāpyunmīlitalocanādyavasthāyāṃ pratyakṣaḥ, anyadā cāpratyakṣa iti na kācit kṣatiḥ vā.ṭī.86kha/43
  3. anyasya — tshad ma gnyis las gzhan la tshad ma'i mtshan nyid mi slu ba nyid med pa yin la pramāṇadvayādanyasya pramāṇalakṣaṇamavisaṃvāditvaṃ nāstyeva ta.pa. 40kha/530; rang las nye ba nyid thob nas/ /blo gros blun po gzhan la tshim// svakarmopanataṃ prāpya tuṣyatyanyasya mugdhadhīḥ a.ka.75ka/62.12.

{{#arraymap:gzhan la

|; |@@@ | | }}