gzhan las

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan las
# i. anyasmāt — skyed byed gzhan las de dag ni/ /ldog pa nyid du brjod pa na// anyasmājjanakāt teṣāṃ vyāvṛttirupavarṇyate ta.sa.64kha/607; gsal bar gzhan las tshad nyid nges// anyasmād vyaktaṃ prāmāṇyaniścitiḥ ta.sa.110ka/958; de ma yin pa'i chu'i gzhi gzhan las chu bcus te tato'nyebhyo vā udakādhārebhya udakaṃ parivahet a.sā.254kha/143; parasmāt — de ni gzhan las ni/ /tshad ma nyid nges de ltar 'gyur// evaṃ ca parasmāt te bhavet prāmāṇyaniścayaḥ ta.sa.109ka/953; ci phyir gzhan las sha ni btsal bar bya// kasmātparasmānmṛgayāmi māṃsam jā.mā.5ka/4; tshad min sogs/ /gzhan las nges par 'gyur ba yin// apramāṇādi parebhyo vyavasīyate ta.sa.107ka/937; antarāt—don byed pa la mi slu ba ni sngar gyi don nyams su myong ba'i bag chags yongs su smin pa'i tshad ma gzhan las byung ba yin no// arthakriyāsaṃvādastu pūrvārthānubhavavāsanāparipākādeva pramāṇāntarād bhavati ta.pa.18kha/484; gang zhig ni/ /skyes bus byas pa'i gzhung gzhan las/ /dbang 'das don gyi shes pa ni/ /sangs rgyas sogs la mnga' snyam na// yaḥ pauruṣeyāgamāntarāt atīndriyārthavijñānaṃ buddhāderapi manyate ta.sa.115kha/1002 ii. anyataḥ — spyod yul gzhan du 'pho ba na/ /tha ma gang yin de rang ngam/ /gzhan las grub pa ma yin te// gocarāntarasañcāre yadantyaṃ tat svato'nyataḥ na siddham ta.sa.74ka/690; bsnyen gnas yan lag tshang bar ni/ /nang par gzhan las nod par bya// kālyaṃ grāhyo'nyataḥ…upavāsaḥ samagrāṅgaḥ abhi. ko.12ka/4.28; parataḥ — ji srid 'tsho'i bar du gzhan las chos gos la sogs pa 'tshol ba dang yāvajjīvaṃ parataścīvarādiparyeṣaṇā bo.bhū.104kha/133; gzhan las thos nas parataśca śrutvā a.sā.292ka/165; gzhan las tshad ma nyid ni res 'ga' don byed pa la mi slu ba'i shes pa las samyin grang parataḥ prāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet ta.pa.224kha/918; aparataḥ — dmigs kyis ma bsngos na gzhan las gyon te bcag par mi bya'o// nānavacchinnamaparataḥ prāvṛtya caṃkramyeta vi.sū.42ka/53
  1. antare — mtshan can zhes bya'i 'phros gzhan las/ /bram ze mkhas pa rnams kyis ni/ /thub pa rnams kyi mchog gyur pa/ /bcom ldan kun mkhyen gsal bar 'don// nimittanāmni sarvajño bhagavān munisattamaḥ śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ ta.sa.128ka/1099.

{{#arraymap:gzhan las

|; |@@@ | | }}