gzhan nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan nyid
# i. anyatvam — de nyid dang gzhan nyid yod pa la sogs pa'i rnam par dpyad pa spangs nas tattvānyatvasattvādivicāramavadhūya ta.pa.250ka/215; phung po ni lnga'o// gang zag ni gcig go zhes smra bas ji ltar na gzhan nyid mi brjod pañca skandhā ekaḥ pudgala iti bruvatā kathamanyatvaṃ nocyate abhi.bhā.88kha/1209; paratvam — gzhan nyid dang gzhan ma yin pa nyid kyi mtshan nyid kyi yon tan med na yang asatyapi paratvāparatvalakṣaṇe guṇe ta.pa.282kha/278 ii. antaratvam — gtams pa sbas pa la gal te spo ba dang lhan cig tu dang spo ba'i 'og tu dang gal te sngar na ni sbyor ba gzhan nyid do// nihitanikṣepasya saha ced yācanena paścāccātaḥ purastāccet prayogāntaratvam vi.sū.16ka/18 iii. anyathātvam — mtho yor de bdag nyid nges pas/ /gzhan nyid snyam du sems pa med// sthāṇau niścitatādātmyo nānyathātvaṃ hi manyate ta.sa.107ka/936
  1. anya eva — de tshe dus mang btang snyoms kyis/ /rig byed nyams par gyur nas ni/ /gzugs brnyan dang ni 'dra 'gyur nas/ /rig byed gzhan nyid du ni 'gyur// tataḥ kālena mahatā tūpekṣitavināśitaḥ anya eva bhaved vedaḥ pratikañcukatāṃ gataḥ ta.sa.113kha/979; antarameva — 'di ni tshad ma gzhan nyid ces/ /thub pa tsa ra ka smra ste// pramāṇāntarameveyamityāha carako muniḥ ta.sa.62ka/588; dra.snang ba mi dmigs ma gtogs par/ /med pa gzhan nyid rtogs pa min// dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate ta.sa.62ka/589.

{{#arraymap:gzhan nyid

|; |@@@ | | }}