gzhan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan pa
* vi. anyaḥ — de dang mtshungs pa gzhan pa su// ko'nyastatsadṛśaḥ a.ka.91kha/9.62; de dag las gzhan pa dang mi rtag par yang 'gyur ro// sa tebhyo'nyaścānityaśca prāpnoti abhi.bhā.83ka/1194; gal te don nus mthong phyir na/ /gzhan pa don med can thob 'gyur// arthasāmarthyadṛṣṭeścedanyat prāptamanarthakam pra.vā.119ka/2.17; paraḥ — skyes bu'i don ni rjod byed ngag/ /yongs su brtags pa dbang byas yin/ /de las gzhan pa dbang byas min// puruṣārthābhidhāyakam parīkṣādhikṛtaṃ vākyamato'nadhikṛtaṃ param pra.vṛ.322ka/72; aparaḥ — gal te 'byug pa nyid 'dod na/ /'byug ces bya ba gzhan pa ci// yadi lepanameveṣṭaṃ limpatirnāma ko'paraḥ kā.ā.329kha/2.226; de las 'jig rten pha rol du/ /sdug bsngal gzhan pa ci zhig 'byung// tataḥ kiṃ duḥkhamaparaṃ paraloke bhaviṣyati a.ka.249ka/29.28; itaraḥ — rtogs pa tsam dang 'brel pa ni/ /rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so// bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4; gzhan pa dag dang ma 'brel phyir/ /nyan pa'i blo yang tshad mi 'gyur// śrotradhīścāpramāṇaṃ syāditarānabhisaṅgateḥ pra.a.5kha/7; bhinnaḥ — shing la sogs pa las gzhan pa'i ngo bo nyid vṛkṣādibhyo bhinnaḥ svabhāvaḥ he.bi. 242kha/57; atiriktaḥ — skye ba las ni gzhan pa yi/ /bya ba la ni dus med yin// janmātiriktakālaśca kriyākālo na vidyate ta.sa.107kha/941; atirekī — de drug chos can du brjod de/ /chos ni de dag las gzhan par/ /'dod pa nyid yin zhe na ṣaḍete dharmiṇaḥ proktā dharmāstebhyo'tirekiṇaḥ iṣṭā eveti cet ta.sa.22kha/239; āmutrikaḥ — 'di dang gzhan pa'i yon tan gyis// aihikāmutrikairguṇaiḥ abhi.a.2ka/1.8;
  • saṃ.
  1. atirekaḥ — gal te shes pa las gzhan par/ /'byung ba bzhi po yod pa min/ /gsal bar snang bar gyur pa yi/ /rnam bcad 'di ni ci zhig yin// yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam tat kimetannu vicchinnaṃ vispaṣṭamavabhāsate ta.sa.71kha/670; vyatirekaḥ — de yi ngo bo las gzhan pa/ /gnas skabs can ni dmigs pa med// tadrūpavyatirekeṇa nāvasthātopalabhyate pra.a. 141ka/151
  2. = gzhan pa nyid anyatvam — de yi gnas skabs rtag pa nyid/ /de las gzhan pa mi rtag yin// tādavasthyaṃ ca nityatvaṃ tadanyatvamanityatā ta.sa. 100ka/840.

{{#arraymap:gzhan pa

|; |@@@ | | }}