gzhan zhig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhan zhig
# i. anyaḥ — de'i dgra zla 'dab nye ba'i rgyal po gzhan zhig mchis la tasya…anyaḥ sāmantakaḥ pratiśatrurājā bhavet su.pra.17kha/39; bram ze 'dis ni gzhan zhig la bsams nas smras pa lta zhig na anyadevānena brāhmaṇenābhisandhāya bhāṣitam jā.mā.113kha/132; mtshon thabs gcig gis ma dang gzhan zhig kyang bsad na rnam par rig byed ma yin pa ni gnyis yin la ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ abhi.bhā.217kha/731; aparaḥ — de rgyan po byed pa'i mi gzhan zhig dang lhan cig tu cho los rtses pa so'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān a.śa.110kha/100; de dus gzhan zhig na spri bor sha rmenskyes te tasyāpareṇa samayena mūrdhni piṭako jātaḥ vi.va.156ka/1. 44 ii. antaram — 'brel pa gzhan zhig yod par ni/ /de la nges par brtag par bya// sambandhāntarasadbhāve nanu cāsau prakalpyate ta.sa.30ka/313; ngo bo nyid gzhan zhig 'byung ngo// svabhāvāntarasyotpattiḥ he.bi. 1246kha/62; lta ba gzhan zhig dṛṣṭyantaram abhi. sphu.99kha/778
  1. anyatamaḥ — de nas bram ze gzhan zhig rtsis de'i nang du ma zhen te athānyatamo brāhmaṇastasyāṃ gaṇanāyāṃ nāsīt a.śa.90kha/81; dbang ldan na rdza mkhan gzhan zhig yod pa naitaryāmanyatamaḥ kumbhakāraḥ vi.va.120ka/1.9
  2. kaścit — mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ… pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186.

{{#arraymap:gzhan zhig

|; |@@@ | | }}