gzhi dang bcas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhi dang bcas pa
* vi. savastuḥ — nyon mongs 'dod gtogs pa/ /ma skyes gzhir bcas spyod yul can// anutpannakāmāptasavastukleśagocarāḥ abhi.ko.23ka/7.36; savastukaḥ — de dag nyid dus gtam gzhi dang/ /nges par 'byung bcas gzhi dang bcas// ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ abhi.ko.2ka/1.7; bsgom pas spang bar bya bagzhi dang bcas pa dag ces bya ste bhāvanāheyāstu…savastukā ucyante abhi.bhā.33ka/995; sanidānaḥ gsum gyis ni sems gnas pa dang rnam par grol ba gzhi dang bcas pas rang gi don rnam pa thams cad spyod de tisṛbhiḥ sanidānayā cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati sū.vyā.196ka/97; dge slong dag ma rig pa ni rgyu dang bcas pa gzhi dang bcas pa rkyen dang bcas pa'o// avidyā'pi bhikṣavaḥ sahetukā sapratyayā sanidānā pra.pa.147kha/197; samūlakaḥ — tshul khrims dang lta ba dang cho ga dang 'tsho ba nyams pas gleng ba la sogs pa de dag thams cad byed pa na gzhi dang bcas pas 'chags so// śīladṛṣṭyācārājīvavipattyā sarvasyāsya codanādeḥ kriyāyāṃ rūḍhiḥ samūlakam vi.sū.88kha/106;

{{#arraymap:gzhi dang bcas pa

|; |@@@ | | }}