gzhi med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhi med pa
* vi. nirādhāraḥ — nye bar 'dogs pa ni gzhi med par mi srid pas upacārasya ca nirādhārasyāsambhavāt tri.bhā.127kha/30; anāspadaḥ — des na mang du ma 'brel bar/ /rjod par byed pa bram ze yis/ /sgra yi khyad par mdun byas pas/ /gang smras de kun gzhi med yin// tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā śabdabhedaṃ puraskṛtya tattat sarvamanāspadam ta.sa.93kha/853; nirāspadaḥ — tha dad tha dad min sogs kun/ /dngos po la yod la brten pa/ /sgra don dngos po med pa ste/ /de phyir de dag gzhi med yin// bhedābhedādayaḥ sarve vastusatpariniṣṭhitāḥ niḥsvabhāvaśca śabdārthastasmādete nirāspadāḥ ta.sa.44ka/442; avastukaḥ — mthar 'dzin pa la sogs pa yang de'i gzhi la zhugs pa yin pas gzhi med pa dag ces bya'o// tadadhiṣṭhānānupravṛttāścāntagrāhādaya ityavastukā ucyante abhi. bhā.33ka/995; nirvastukaḥ — log pa'i nga rgyal ni yon tan med pa las bdag ni yon tan dang ldan pa yin no snyam pa yin pas gzhi med pa yin no// mithyāmānastu nirguṇasya sato guṇavānahamasmīti nirvastukaḥ abhi. sphu.102ka/782; amūlakaḥ — rig byed la ni gzhi med phyir/ /don dam du na tshad ma min/ /don dang 'brel pa med pas de'i/ /tha snyad kyang ni gzhi med nyid// vedasya mūlābhāvānna prāmāṇyaṃ paramārthataḥ nārthena saṅgatistasya vyavahāro'pyamūlakaḥ pra.a.107ka/115; gzhi med pa'o/ /bag tsam mo// amūlakaleśike vi.sū.50kha/64; nirvibandhanaḥ — de ltar shes nas gzhi med kyi/ /rnam par rtog pa spang bar bya// evaṃ jñātvā prahātavyā kalpanā nirvibandhanā śi.sa.147kha/141;

{{#arraymap:gzhi med pa

|; |@@@ | | }}