gzhi mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhi mthun pa
* saṃ.
  1. samānādhāraḥ — spyi dang ni/ /gzhi mthun spyod yul can dag gi/ /shes pa dang ni brjod pa yis// sāmānyasamānādhāragocaraiḥ jñānābhidhānaiḥ pra. vṛ.286ka/28; samānādhikaraṇam — 'di yang shes pa zhes bya ba dang gzhi mthun pa yin no// etacca jñāna ityanena samānādhikaraṇam ta.pa.337kha/391
  2. samānādhikaraṇatā — de'i tshe ni lan du gzhi mthun pa nyid kyis ba lang ngo zhes so// de nang du bsdus pa nyid kyis 'dri ba yin pa'i phyir ro// tadā prativacanaṃ gauriti samānādhikaraṇatayā tadantarbhāvanenaiva praśnabhāvāt pra.a.90ka/97; samānādhikaraṇatvam — bstan du yod pa dang thogs pa dang bcas pa'i ngo bor 'gyur ba ni de ltar gzhi mthun pa yin pa'i phyir ro zhes bya ba'i don to// sanidarśanaṃ sapratighaṃ rūpamityeva samānādhikaraṇatvāditi yāvat vā.ṭī.70kha/25; sāmānādhikaraṇyam — mchod sbyin gyi ni bya ba yang/ /rdzas kyi khyad par las gzhan pa/ /ma yin lha sbyin nyid dang ni/ /gzhi mthun par ni rtogs phyir ro// yaji kriyā'pi dravyasya viśeṣādaparā na hi sāmānādhikaraṇyena devadattatayā gatiḥ pra.a.15kha/17; gzhi mthun pa ni gtso bo dang/ /brtags pa'i dbye ba las gzhan med// sāmānādhikaraṇyaṃ ca mukhyāmukhyaprabhedataḥ nāparam pra.a.84ka/91;
  • pā. (vyā.) samānādhikaraṇaḥ mi.ko.63ka

{{#arraymap:gzhi mthun pa

|; |@@@ | | }}