gzhir gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhir gyur pa
* vi. adhikaraṇabhūtaḥ — ji ltar 'dir chos can ni bsgrub par bya ba rtogs pa'i gzhir gyur pa snang ba dang mi snang ba'i cha shas bstan pa yathā cātra dharmī sādhyapratipattyadhikaraṇabhūto dṛśyādṛśyāvayavo darśitaḥ nyā.ṭī.55kha/127; adhikaraṇabhāvāpannaḥ — 'di'i gzhir gyur pa ni rtsod pa'i rten du gyur pa zhes bya ba'i don to// asyā adhikaraṇabhāvāpannaṃ vivādāspadībhūtamityarthaḥ ta.pa.167ka/53; ādhārabhūtaḥ — de dag ni gzhir gyur pa zhes bya ba 'dis ni dag pa'i dngos po bstan to// tayorādhārabhūtetyanena śuddhaṃ vastu darśitam ta.pa.12kha/471; āśrayabhūtaḥ — gtan tshigs las gzhan gzhir gyur pa bsgrub par bya ba'i chos can la bya'o// hetorvyatirikta āśrayabhūtaḥ sādhyadharmī kathyate nyā.ṭī.73kha/192; āspadabhūtaḥ — dpal gyi gzhir gyur pa dang āspadabhūte lakṣmyā jā.mā.95ka/110;
  • saṃ.
  1. āspadam — sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/ /rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no// kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ ra.vi.127ka/112
  2. nidānam — dge sbyong dang bram ze dang phongs pa dang slong ba rnams la bde ba'i rgyu dang gzhir gyur pa'i sbyin pa khyad par can byin par gyur to// viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānamadāt jā.mā.15ka/16
  3. nidānabhūtatvam—mthong bas spang bar bya ba'i sems ni de kun nas slong bar byed pa rtog pa dang dpyod pa dag gi gzhir gyur pa'i phyir rnam pa rig byed rab tu 'jug par byed pa yin gyi darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam; tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt abhi.bhā. 175ka/601;

{{#arraymap:gzhir gyur pa

|; |@@@ | | }}