gzhol ba
Jump to navigation
Jump to search
- gzhol ba
-
* kri. (avi.) namati — gang la gzhol ba de la ni 'jug par shes so// yatra ca namati tatra ca pravartata iti vyavasyāmaḥ abhi.sphu.160ka/889;
- u.pa. parāyaṇaḥ — rgyun du zhugs pa yin te/ log par ltung ba'i chos can ma yin pa dang/ rdzogs pa'i byang chub tu nges par gzhol ba yin srotāpanno bhavannavinipātakadharmā niyataṃ sambodhiparāyaṇaḥ abhi.sphu.186ka/943; rnal 'byor gzhol ba'i rnal 'byor pa yogī yogaparāyaṇaḥ la.a.171kha/129; mnar med par gzhol ba avīciparāyaṇāḥ śi.sa.44ka/42; pravaṇaḥ — de ni de la gzhol zhing de la 'bab// bhavatyasau tatpravaṇastannimnaḥ śi.sa.64ka/62; 'jig rten gyi don spyod pa la'ang thugs gzhol ba lokārthacaryāpravaṇamatiḥ jā.mā.66ka/76; khyod kyi spyod pa thams cad 'bangs la phan par gzhol// sarvāḥ kriyāstava hitapravaṇāḥ prajānām jā.mā. 63ka/73; su ni ngan song du gzhol ko'pāyapravaṇaḥ a.śa.10ka/9; nimnaḥ — sems dben pa la gzhol ba yin zhes bya ba nas mya ngan las 'da' ba la bab pa zhes bya ba'i bar 'di ni slob pa yin no// śaikṣasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti abhi. sphu.221kha/1002; ngan song du gzhol apāyanimnaḥ a.śa.10ka/9; niṣṭhaḥ — rtag tu byang chub gzhol zhing shis// bodhiniṣṭhaṃ sadā śivam ma.mū.188kha/122; byang chub bsam gtan gcig gzhol mchog bde la gnas sgrub pa po sdigs dbang po'i pho nya gang indradūtāḥ…bodhau dhyānaikaniṣṭhaṃ paramasukhagataṃ sādhakaṃ tarjayanti ye vi.pra.112kha/1, pṛ.10; paraḥ — bud med bsten pa la gzhol ba strīsevāparaḥ pra.a.115ka/123; namraḥ — mi sdug pa'i 'gro ba gsum gyi g.yang sar gzhol ba aniṣṭagatitrayaprapātanameraṇa a.śa.118kha/108; prasṛtaḥ — tshul bzhin ma yin pa yid la byed pa la gzhol ba ayoniśomanasikāraprasṛtāḥ da.bhū.219kha/31; dra.— dam pa'i spyod gzhol ba sadvṛttavātsalyam jā.mā.30ka/35;
- bhū.kā.kṛ. nataḥ — rgyal sras rnams kyi brtse bas sbyin pa ni/…/byang chub la gzhol dge la gzhol ba yin// bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam sū. a.219ka/126; upanataḥ — gzhol nas kyang ma skyes pa kho nar yongs su mya ngan las 'da' bar byed pa ste upanataśca punaranupapanna eva parinirvāti śrā.bhū.70ka/180;
- saṃ. avatāraḥ — de bzhin gshegs pa thams cad kyi ye shes kyi yul la 'jug cing gzhol ba'i spyod yul ma btang ba sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ da.bhū.166ka/1; upacāraḥ — stong gnyis la dbang ba'i tshangs pa chen po ni stong gnyis kyi 'jig rten gyi khams thams cad kyi thibs po dma' bar gzhol ba yongs su snang bar byed do// dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati da.bhū.258ka/54; nāmanam — rgyud gzhol ba'i yang phyir te zhes bya ba 'di'i don rnam par dgrol ba'i phyir gang la sred pa dang bcas pa zhes bya ba rgyas par smos te santatināmanāccetyasyārthaṃ vivṛṇvannāha — yatra ca satṛṣṇeti vistaraḥ abhi.sphu.160ka/889;
- kṛ. namantī — der sems kyi rgyud yang dang yang du gzhol bar mthong bas tatrābhīkṣṇaṃ cittasantatiṃ namantīṃ paśyāmaḥ abhi.sphu.160ka/889. (dra.— rab tu gzhol ba/ yang dag par gzhol ba/ rim gyis gzhol ba/).
{{#arraymap:gzhol ba
|; |@@@ | | }}