gzhon nu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhon nu
* saṃ.
  1. kumāraḥ i. dārakaḥ — de nas nyin mo'i dus su gzhon nu dang gzhon nu ma bcu la 'o thug la sogs pa mngar ba'i zas kyis ston mo byas te yon phul nas gshegs su gsol bar bya'o// tato divākāle kumārakumārikāṇāṃ daśakaṃ pāyasādimadhurāhāreṇa bhojayitvā dakṣiṇāṃ dattvā visarjayet vi.pra.161kha/3. 126; shAkya gzhon nu lnga brgya śākyakumāraśatāni la. vi.74kha/101; drang srong gzhon nu ṛṣikumāraḥ a.śa.202ka/186; klu gzhon nu skyes nas ring po ma lon pa zhig anyatamaśca acirajātako nāgakumāraḥ vi.va. 117kha/2.97; mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; kumārakaḥ — de'i tshe gzhon nu lo bcu drug lon pa nas nyi shu lon pa'i skyed dang ldan pa dag grong khyer thams cad nas bsdus nas grong khyer der btsud do// tena ca punaḥ samayena viṃśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan rā.pa.246kha/145; dri za'i gzhon nu yid gcugs dag gi sa/ /gus ldan gnyen bzang gis ni de la smras// uvāca gandharvakumārakastaṃ viśrambhabhūmiḥ praṇayī subandhuḥ a.ka.299kha/108.74; gang dag der 'ong ba grong gi gzhon nu'amphyugs rdzi'am rtswa thun nam ye ca tatrāgaman grāmakumārakā vā…paśupālakā vā tṛṇahārikā vā la. vi.127ka/187; dārakaḥ — btsun mo ma dri lhan gcig des/ /gzhon nu dris (dra ldan )ldan zhes pa dang/ /de bzhin kr-i Sh+Na zhes pa yi/ /bu mo khyer nas nags su song// mādrīdayitayā sārdhaṃ jālinaṃ nāma dārakam kṛṣṇābhidhāṃ tathā kanyāmādāya sa yayau vanam a.ka.205kha/23.28; daharaḥ — gang gi tshe bcom ldan 'das kyis ko sa la'i rgyal po gsal rgyal gzhon nu'i dpe'i mdo sdes btul ba yadā ca bhagavatā rājā prasenajid daharopamena sūtreṇa vinītaḥ vi.va.127kha/2.104; śiśuḥ — de tshe gzhon nu de/ /shAkya thub pa zhes par gyur// śākyamunirnāmā'bhūtsa tadā śiśuḥ a.ka.211ka/24.38; dge slong gis bud med gzhon nu mdog mdzes pa chags par 'os pa zhig mthong nas bhikṣuṇā anyatamānyatamaṃ śiśumudāravarṇaṃ rañjanīyaṃ mātṛgrāmaṃ dṛṣṭvā vi.va.246ka/2.147; vatsaḥ — gzhon nu dpal 'byung vatsaśrīsambhavaḥ ma.vyu.3401 (58kha) ii. rājakumāraḥ — gzhon nu don thams cad grub pa sarvārthasiddhaḥ kumāraḥ la.vi.58ka/75; rgyal tshab dbang ni bskur 'os pa/ /gzhon nu kA shi mdzes pa yis// yauvarājyabharaikārhaḥ kumāraḥ kāśisundaraḥ a.ka.247ka/29.4; rgyal bu gzhon nu rājakumāraḥ ga.vyū.232kha/310 iii. = rgyal tshab yuvarājaḥ — rgyal tshab gzhon nu nyid la ni// yuvarājastu kumāraḥ a. ko.143ka/1.8.12 ; kutsitaṃ mārayatīti kumāraḥ mṛṅ prāṇatyāge…kumārayatīti vā kumāraḥ kumāra krīḍāyām a.vi.1.8.12
  2. yuvā — yang ni lha yi gzhal yas khang/ /lha mo de dang gzhon nu de'ang/ /ma zad lus can lha yi ni/ /rgyan gyis brgyan pa rab tu byung// prādurāsan punardivyavimānaṃ sā ca kāminī yuvā sa cādbhutatanurdivyābharaṇabhūṣitaḥ a.ka.170ka/19.74; kA shi'i grong du dbul po gzhon nu yis/ /smad 'tshong bzang mo zhes pa sngon mthong gyur/ /mdzes pas de tshe de yi g.yog rnams byas// purā yuvā kāśipure vilokya bhadrābhidhānāṃ gaṇikāṃ daridraḥ sevāṃ vyadhāt sundarakastadā'syai a.ka.200kha/22.80
  3. kaumāram, avasthābhedaḥ — mngal dang byis pa dang gzhon nu la sogs pa'i gnas skabs bcu po rnams te garbhabālakaumārādikā daśāvasthāḥ vi.pra.223kha/2.4
  4. śāvaḥ — ri dwags gzhon nu'i mig can ma/ /bdag gi yid la brjed pa med// mṛgaśāvākṣīṃ na vismarati me manaḥ a.ka.103ka/10.41
  5. kalikā, atyantāvikasitapuṣpam — 'gyur dang sbal mig ma ning ngo/ /gzhon nu dang ni gsar bu pho// kṣārako jālakaṃ klībe kalikā korakaḥ pumān a.ko.155ka/2.4.16; kalyate prasūnamiti śabdyate kalikā kala śabdasaṃkhyānayoḥ a.vi.2.4. 16;
  • nā. kumāraḥ
  1. śrāvakācāryaḥ — nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu danggzhon nu dang mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…kumāraḥ ma.mū.99kha/9
  2. = gdong drug kārtikeyaḥ — rgyal bas po lo ma bzhin dang/ /gzhon nus ri yi sras mo bzhin/ /mchod par 'os par skyes pa yi/ /gzhon nu de yis yum yang mdzes// paulomīva jayantena jananī pūjyajanmanā babhau tena kumāreṇa kumāreṇeva pārvatī a.ka.22ka/3.31
  3. nṛpaḥ — sdom brtson rgyal po'i tshul gyis ni/ /'byung bar 'gyur bar the tshom med/ /dper na ma khol zhes bya dang/…gzhon nu zhes bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ tadyathā mātṛcīnā (?ceṭā)khyaḥ…kumārākhyaḥ ma.mū.325kha/510
  4. mahāgrahaḥ — 'di lta ste/ nyi ma danggzhon nu danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ…kumāraḥ…virūpaśceti ityete mahāgrahāḥ ma.mū. 104kha/13;
  • vi.
  1. bālaḥ — bu gzhon pa la pha bzhin du/ /sems can mi 'tshe sgrub par byed// pitā yathā sute bāle sattvāheṭhe prapadyate sū.a.189kha/87; 'khri shing gzhon nu bālalatā a.ka.34ka/3.169; pad rtsa gzhon nu bālamṛṇālikā a.ka.299kha/108.71; rlung gzhon bālānilaḥ a.ka.96ka/64.104; taruṇaḥ — de nas dge slong gzhon nu lto 'dun can des ngag gi las rtsub po smras tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṃ vākkarma niścāritam a.śa.260ka/238; rab 'byor 'di lta ste dper na/ ba be'u gzhon nu yod pa be'u mi gtong ba tadyathāpi nāma subhūte taruṇavatsā gaurnotsṛjati vatsam a.sā.252ka/142; btsun pa ba rnams kyang gzhon la/ be'u rnams kyang tshar lags te/ so so'i gnag ra 'tshal bas bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni vi.va.148ka/1.36; de gzhon nu'i tshe nas rab tu 'byung ba'i sems skyes pa las tasya taruṇāvasthāyāṃ pravrajyācittamutpannam a.śa.221kha/205; pad ma gzhon nu taruṇapaṅkajam bo.a.25kha/8. 57; shing gi lo ma gzhon nu dag taruṇāni taruparṇāni jā.mā.32ka/37; yuvā — lha khyod kyang dar ni ma yol te/ gzhon pa tvaṃ ca deva yuvā anabhikrāntayauvanaḥ la.vi. 105kha/153; vayasthaḥ — gzhon nu na chung shar ba dang// vayasthastaruṇo yuvā a.ko.172kha/2.6.42; ṣoḍaśavarṣādhike vayasi tiṣṭhatīti vayasthaḥ a.vi.2.6.42; navaḥ — mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ … pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; migpad ma gzhon nu 'dra ba navakamalasadṛśanayanām vi.va.209ka/1.83; kanīyān — de sras thu bo zas gtsang ste/ /gzhan ni zas dkar de yi ni/ /rjes su skyes pa dre bo zas/ /bdud rtsi zas ni gzhon nu'o// jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ droṇodanastadanujaḥ kanīyānamṛtodanaḥ a.ka.234ka/26.22; kaniṣṭhaḥ — gang gi tshe rdo rje'i spun rgan po'am gzhon nu bslab pa dang ldan pa la rab tu khro bar byed na'o// yadā jyeṣṭhe vā kaniṣṭhe vā vajrabhrātari śikṣyamāṇe prakopaṃ karoti vi.pra.154ka/3.102
  2. = gsar pa nūtanaḥ — gsar pa so ma thog ma dang/ /yag ma gzhon nu gsar pa 'o// pratyagro'bhinavo navyo navīno nūtano navaḥ a.ko.211kha/3.1.77; navaśabdasya nū ityādeśe nūtnaḥ tanappratyaye nūtanaḥ a.vi.3.1.77
  3. = gzhon nu'i kaumāram — nor 'dzin gsal bas ku be ra/ /stobs dang ldan pas gzhon nu ste/ /khyu mchog ldan pas dbang phyug dang/ /dpal dang 'grogs pas khyab 'jug dang// kauberaṃ dhanadavyaktyā kaumāraṃ śaktimattayā aiśvaraṃ vṛṣasaṃyogādvaiṣṇavaṃ śrīsamāgamāt a.ka.41kha/4.59.

{{#arraymap:gzhon nu

|; |@@@ | | }}