gzhu can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhu can
vi. dhanvī — chu 'dzin gyis ni rab gtor chu/ /khyim gyi gtsug phud ldan pa'i tshogs/ /glog gi thag pa g.yo ba yang/ /me tog gzhu can dag gi dpung// jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ kā.ā.325kha/2.104; me tog gzhu can grags pa yi/ /ba dan ltar mdzes smad 'tshong ma/ /bzang mo zhes bya bud med mchog/ /bA rA Na sIr sngon byung gyur// vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā veśyā yaśaḥpatākeva kāntā kusumadhanvanaḥ a.ka.7kha/50.72; gzhu can gzhu ldan gzhu pa dang/ /gzhu thogs pa dang gzhu 'dzin no// dhanvī dhanuṣmān dhānuṣko niṣaṅgyastrī dhanurdharaḥ a.ko.190ka/2.8. 69; dhanvā asyāstīti dhanvī a.vi.2.8.69.

{{#arraymap:gzhu can

|; |@@@ | | }}