gzhung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhung
# granthaḥ — gzhung ni stong phrag bcu gnyis te/ /rdo rje'i tshig 'byed dang bcas pa/…bri bar bya// likhyate…granthadvādaśasāhasrī savajrapadabhedinī vi.pra.108kha/1, pṛ.3; rtsa ba'i gzhung nyid kyi mūlagranthasyaiva abhi.sa.bhā. 14ka/18; 'grel pa'i gzhung vṛttigranthaḥ ta.pa.3kha/452; gzhung shin tu rgyas par bkod pas atigranthavistarasandarbheṇa ta.pa.225kha/166; zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no// ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457; āgamaḥ — rigs pa dang gzhung gis brtags pa'i sa la gnas shing yuktyāgamaistarkabhūmau vartamānāḥ la.a.71ka/19; de ltar mi bzod gang zhig ni/ /skyes bus byas pa'i gzhung gzhan las/ /dbang 'das don gyi shes pa ni/ /sangs rgyas sogs la mnga' snyam na// etadakṣamamāṇo yaḥ pauruṣeyāgamāntarāt atīndriyārthavijñānaṃ buddhāderapi manyate ta.sa.115kha/1002; śāstram — gzhung las byung ba'i tshul gyis 'gro ba las/ /spre'u bsad pa ni smad pa mi rigs so// śāstraprasiddhena nayena gacchanna garhaṇīyo'smi kapervadhena jā.mā.137ka/159; smṛtiḥ — nag pa'i zla ba'i nya 'di la rig byed kyi gzhung gi nges pa skyong bar byed pa khyed rnams la bdag gis bstan pa sbyin par bya'o// iha caitrapūrṇimāyāṃ mayā yuṣmākaṃ vedasmṛtiniyamapālakānāṃ śāsanaṃ dātavyam vi.pra.129ka/1, pṛ.27
  1. matam — gnyi ga 'ang ser skya'i gzhung la de mi srid pa yin te na dvayamapyetat kāpilamate sambhavati vā.ṭī. 96ka/56; de med pa 'di ni/ /khyed phyogs dngos med ces bya ba'i/ /tshad ma gzhan yin bdag gzhung la/ /mi dmigs zhes bya'i rjes dpag yin// tadabhāvo'yamabhāvākhyaṃ pramāntaram tvatpakṣe'nupalambhākhyamanumānaṃ tu manmate ta.sa.109ka/953; bde bar gshegs pa'i gzhung rnam par 'byed pa'i tshig le'ur byas pa sugatamatavibhaṅgakārikā ka.ta.3899; samayaḥ — yan lag yod pa rnams nyid ldan pa yin no zhes bya ba ni gzhung yin no// vidyamānānāmevāvayavānāṃ saṃyoga iti samayaḥ pra.a.36kha/42; pakṣaḥ — de lta na rnam par shes pa nyid las rnam par shes pa yin la/ lus ni lhan cig byed pa yin pas nged kyi gzhung nyid btsugs par 'gyur ro// tathā sati vijñānādeva vijñānam, dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103; dra.tshig gi rnam par rtog pa'i mtshan nyid kyi snying po zhes bgyi ba'i chos kyi gzhung bcom ldan 'das kyis bdag la bshad du gsol deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyam la.a.89ka/36; de yi spros pa mtha' dag ni/ /sdeb sbyor gzhung du nges par bstan// chandovicityāṃ sakalastatprapañco nidarśitaḥ kā.ā.318kha/1.12.

{{#arraymap:gzhung

|; |@@@ | | }}