gzi brjid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzi brjid
# tejaḥ — gzi brjid 'tsho ba spangs pa yi/ /skyes bu'i srog gis ci zhig don// ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ a.ka.304kha/39.87; gzhon nu zhig dpal dang gzi brjid kyis 'bar ba mthong nas adrākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam la.vi.69ka/90; mdzod spu gzi brjid dang ūrṇatejasā ca la.vi.4ka/4; ojaḥ — sems can gzi brjid chung ngu gang/ /de dag gzi brjid chen por shog// alpaujasaśca ye sattvāste bhavantu mahaujasaḥ bo.a.39ka/10.29; kāntiḥ— lus can de yi tshe dang dpal/ /gzi brjid skal ba bzang po 'phel// āyuḥśrīkāntisaubhāgyaṃ vardhayet tasya dehinaḥ sa.du.125ka/224
  1. jyotiḥ — yon tan rgya chen po gzi brjid kyi 'od vipulaguṇajyotiḥprabhaḥ ga.vyū.250ka/331; dīptiḥ — glog gi 'od bzhin gzi brjid phun sum tshogs/ /khyod kyi 'phrul 'di ci yis thob pa smros// śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ jā.mā.174ka/201; dhāma — sangs rgyas gzi brjid rnam par dag/ /snyig rje bdud rtsi'i rgya mtsho ste/ … la phyag 'tshal lo// namo…viśuddhadhāmne buddhāya karuṇāmṛtasindhave a.ka.337ka/44. 11; dyutiḥ — rgyal ba'i gsung snyan zas kyis gzi brjid bskyed byas pa// madhurajinasvarāśanakṛtopacitadyutayaḥ bo.a.21kha/7.44; prabhā — sku yi gzi brjid snang ba yis/ /phyogs kyi mun pa yongs phrogs shing// dehaprabhāprakāśena tamaḥ pariharan diśām a.ka.80kha/62.75
  2. mahimā, sāmarthyam — rje bo khros pa'i shin tu lci ba'i bka' lung dag gis gzi brjid nyams par byas gyur cing// guruṇā…śāpenāstaṅgamitamahimā…bhartuḥ me.dū.141kha/1; pratāpaḥ — rgyal tshab gzi brjid ldan gyur pa// yuvarājaḥ pratāpavān a.ka.287kha/106.22.

{{#arraymap:gzi brjid

|; |@@@ | | }}