gzi brjid can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzi brjid can
* vi. tejasvī mi.ko.82kha;
  1. tejaḥ, śrāvakācāryaḥ — nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu danggzi brjid can dang mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…jeta(?tejaḥ) ma.mū.99kha/9
  2. tejī, nṛpaḥ — zla ba lha dbang gzi brjid can//zla bas byin dang lha dbang phyug// candraḥ sureśvarastejī somadattaḥ sureśvaraḥ vi.pra.127ka/1, pṛ.25
  3. mahātejā, devī — de bzhin lha mo gzi brjid can/ /dpal mo glog gi phreng ldan ma// mahātejā tathā devī dhanyā ca vidyunmālinī ba.mā.169kha

{{#arraymap:gzi brjid can

|; |@@@ | | }}