gzi ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzi ldan
vi. tejasvī — gzi ldan snying sdug du 'os des/ /de mthus re nyams de dag gis/ /da lta yang ni sun ma phyin/ /pad ma ldan pa glang pos bzhin// tatprabhāvavinaṣṭāśaistejasvipraṇayocitā sā tairna dūṣitā'dyāpi mātaṅgairiva padminī a.ka.181kha/20.73; ūrjitaḥ — gzi ldan lang tsho yon tan can/ /rgyal 'di khyod kyi bdag por 'os// yuvaiṣa guṇavān rājā yogyaste patirūrjitaḥ kā.ā.331ka/2.266; dīptaḥ — gzi ldan g.yul du gzhu 'dzin lha'i/ /dpung pa'i grib mas nyer 'tsho rnams/ /dpa' bo ljon pa chen po de'i/ /ngal gso dag ni bsten par byed// dīptadānavasaṃgrāme tasya śauryamahātaroḥ viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ a.ka.44kha/4.99;

{{#arraymap:gzi ldan

|; |@@@ | | }}