gzigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzigs
* kri. (avi., saka.) ( lta ba/ mthong ba ityanayoḥ āda.)
  1. paśyati — 'khor yongs su dag cing mos pa snying por byed payang gzigs pariśuddhāṃ ca parṣadaṃ paśyati adhimuktisārām sa.pu.71kha/120; srid pa thams cad ni'phags pa rnams kyis sdug bsngal du gzigs te sarvaṃ bhavamāryā duḥkhataḥ paśyanti abhi.bhā.4ka/878; vyavalokayati — chos thams cad kyi don gyi rim pa la de bzhin gshegs pa gzigs te sarvadharmārthagatiṃ ca tathāgato vyavalokayati sa.pu.46kha/84; nirīkṣate — de nas bcom ldan 'das chu bo gang gA las rgal ba na glang po che'i lta stangs kyis g.yas phyogs nas chu bo gang gA la gzigs pa dang atha bhagavānnadīṃ gaṅgāmuttīrya dakṣiṇena nāgāvalokitena nadīṃ gaṅgāṃ nirīkṣate vi.va.154ka/1.42
  2. dadarśa — der des sngo zhing 'jam la mthing gar 'dug pa'i spang gi ngos me tog gi dri zhim pa rnam pa sna tshogs kyis rab tu brgyan pa'i sa phyogs zhig gzigs so// sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇḍitaṃ pṛthivīpradeśam su.pra.53ka/106; adrākṣīt — sems can rnam 'gyur can/ /skye bos kun tu bskor ba gzigs// sattvamadrākṣīdāvṛtaṃ vikṛtaṃ janaiḥ a.ka.169ka/76.2; shing sdong chen po zhig khyer ba gzigs so// adrākṣīd…mahāntaṃ dāruskandhamuhyamānam vi.va.146kha/1.35; īkṣate sma — zhag bdun pa gsum pa'i tshe ni de bzhin gshegs pabyang chub kyi snying po la spyan mi 'dzums par gzigs so// tṛtīye saptāhe tathāgato'nimiṣaṃ bodhimaṇḍamīkṣate sma la.vi.180ka/274; prekṣate sma — spyan mi 'dzums par shing gi rgyal po la gzigs shing animiṣanayano drumarājaṃ prekṣate sma la.vi.177ka/269
  3. = gzigs shig paśyatu — khyod la'ang sdang bar rab bgyid pa'i/ /rmongs pa mi bzad pa la gzigs// tvayyapi pratihanyante paśya mohasya raudratām śa.bu.116ka/148; paśyet — gal te bcom ldan 'das kyis bdag cag gi mos pa'i stobs gzigs nas sa ced bhagavānasmākaṃ paśyedadhimuktibalam sa.pu.43kha/75; dṛśyantām — kye kye rgyal ba thams cad gzigs/ /byang chub sems kyi rnam 'phrul yin/ /gang du lus ngag sems med pa/ /der ni gzugs su rab tu mthong// dṛśyantāṃ he jināḥ sarve bodhicittavijṛmbhitam yatra kāyo na vāk cittaṃ tatra rūpaṃ pradṛśyate gu.si.6ka/13;

{{#arraymap:gzigs

|; |@@@ | | }}