gzir bar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzir bar gyur pa
bhū.kā.kṛ. ākrāntaḥ — nam zhig skom pas gzir gyur cing/ /gdung bas nyen pa'i lus can des// sa kadācittṛṣākrāntaḥ santāpaklāntavigrahaḥ a.ka.259kha/94.9; pīḍitaḥ — rgyal po dbyig gi go cha yis/ /nor gyi chad pas gzir bar gyur// hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍitaḥ a.ka.21ka/52.20; nipīḍitaḥ — nam zhig grong pa nad pa ni/ /yun ring nad kyis gzir gyur pa// kadācidāturaḥ pauraścirarogani– pīḍitaḥ a.ka.205ka/85.8; duḥkhitaḥ — rang gi gdung ba yongs btang ste/ /de yi sdug bsngal gyis gzir gyur// parityajya nijāmārtimabhūttadduḥkhaduḥkhitaḥ a.ka.165kha/19.23; vyathitaḥ — zhes pa de yis bshad thos nas/ /sa yi bdag po gzir bar gyur// śrutveti tena kathitaṃ vyathitaḥ pṛthivīpatiḥ a.ka.23kha/52.43; pravyathitaḥ — rab tu 'joms byed yid srubs sa bdag gis/ /chom rkun ma bzhin 'phral la gzir gyur te// corīva sā manmathapārthivena pramāthinā pravyathitā prasahya a.ka.54ka/59.43; arditaḥ — de yi mchu sgros dmar ba dag gis gzir gyur te// tasyāḥ…śoṇādhareṇārditam a.ka.359kha/48.24; kadarthitaḥ — sna tshogs don gnyer nyer gnas pas/ /bdag ni shin tu gzir bar gyur// nānārthārthibhiratyarthaṃ sopavāsaiḥ kadarthitā a.ka.76ka/62.28.

{{#arraymap:gzir bar gyur pa

|; |@@@ | | }}