gzugs brnyan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs brnyan
* saṃ.
  1. pratibimbaḥ, o bam — ji ltar gzugs brnyan me long la/ /rang nyid nges par snang ba ltar// pratibimbaṃ yathādarśe svakīyaṃ dṛśyate dhruvam jñā.si.38kha/97; rmi lam dang sgyu ma dang mig yor dang gzugs brnyan dang chu'i zla ba'i tshul 'dra ba'i chos skye ba dang 'jig pa dang rtag pa dang chad pa dang bral ba thams cad māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitānsarvadharmān la.a.84ka/31; sgras nyan pa po la rnam par rtog pa'i gzugs brnyan de'i rang gi ngo bo dang ma 'brel pa gtod par byed pa śabdena śrotaryasaṃsṛṣṭatatsvabhāvaṃ vikalpapratibimbamarpayati pra.vṛ.282ka/24; mtshan ma ni don gyi gzugs brnyan te nimittaṃ punararthapratibimbam ma.ṭī.201kha/21; pratibimbakam — phyogs gang kho nar me long gi gzugs mthong ba de kho nar gzugs brnyan yang yin te yatraiva pradeśe ādarśarūpaṃ dṛśyate pratibimbakaṃ ca tatraiva ta.pa.31kha/511; zla ba'i gzugs brnyan candrapratibimbakam ta.pa.31kha/511; don gyi gzugs brnyan arthapratibimbakam ta.sa.73kha/687; gcig ni shes pa'i gzugs brnyan la/ gzhan ni de gtod par byed pa sngon po gnyis ni nam yang rig pa med do// na hi dve nīle kadācit saṃvedyete, ekaṃ jñānapratibimbakam, aparaṃ tadarpakamiti ta.pa.125kha/700; bimbaḥ, o bam — me long chu dang mig rnams la/ /ji ltar gzugs brnyan snang 'gyur ba// darpaṇe udake netre yathā bimbaṃ pradṛśyate la.a.190ka/162; sgyu ma dang rmi lam dang gzugs brnyan lta bu 'byung ba las gyur ba ma yin palus māyāsvapnabimbaprakhyamabhautikaṃ…kāyam la.a.109kha/56; gsum pa la ni gzugs brnyan rdzogs tṛtīyaṃ bimbaniṣpattim he.ta.4kha/12; pratibhāsaḥ — rigs kyi bu byang chub kyi sems nichos thams cad kyi gdong gi gzugs brnyan ston pas me long gi dkyil 'khor lta bu'o// bodhicittaṃ hi kulaputra… ādarśamaṇḍalabhūtaṃ sarvadharmamukhapratibhāsasandarśanatayā ga.vyū.311ka /397; gzugs brnyan du gyur par snang ba pratibhāsaprāptāni sandṛśyante sma ga.vyū.209kha/291; uparāgaḥ — 'di ni don gyi rnam pa ste don dang 'dra ba yang yin la/gzugs brnyan te/ snang ba yang yin pas don gyi rnam pa'i gzugs brnyan no// arthākāraḥ arthasadṛśaścāsāvuparāgo nirbhāsaścetyarthākāroparāgaḥ ta.pa.123kha/696; chāyā — me long dbus kyi gzugs brnyan ni/ /nam yang 'dzin par byed ma yin// bibharti darpaṇatalaṃ naiva cchāyāṃ kadācana ta.sa.11ka/132; 'di ni de yi gzugs brnyan zhig/ /me long nang na 'dug pa 'dra// chāyeva khalu tasyeyamādarśatalasaṃśritā jā.mā.1884ka/214
  2. pratibimbanam— gzugs brnyan yang don med pa nyid yin te pratibimbanamapi vyarthameva ta.pa.33kha/515; tshul dang 'brel pa'i gzugs brnyan dang dul bar gnas pa nyid dang dgos pa rjes su sgrub pa la yang ngo// yātrikasambandhapratibimbane vinītasaṃvāsatāyām prayojanānuṣṭhāne vi.sū.3ka/2
  3. = sku gzugs pratibimbam, pratimā — sku gzugs gzugs brnyan pra ti mA/ /ldar so dang ni slar grib ma/ /slar byas 'dra dang pho ni mtshungs// pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā pratikṛtirarcā puṃsi pratinidhiḥ a.ko.204kha/2.10. 35; pratibimbyate pratimīyate'neneti pratibimbam bimba dīptau a.vi.2.10.35; pratikṛtiḥ — mtha' yas kyi gzugs brnyan byas la/ bdud rtsi lngas ni blugs/ me tog nag pos ni mchod// anantapratikṛtiṃ kṛtvā pañcāmṛtena snāpayet kṛṣṇapuṣpeṇārcayet he.ta.3kha/6; dgra yi gzugs brnyan byas nas ni// śatroḥ pratikṛtiṃ kṛtvā gu.sa.126ka/78
  4. puttalakaḥ — ske tshe dang lan tshwas gzugs brnyan la byugs nas mes rab tu gdung bar bya'o// rājikālavaṇaiḥ puttalakaṃ lepayitvā'gninā santāpayet vi.pra.101ka/3.22; puttalī — dbang gi lta stangs g.yon na gnas/ /g.yon pa nas ni gzugs brnyan gnyis// vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ he.ta.13ka/40; pāñcālikā — gzugs brnyan dang ni 'bag yin te/ /dngos po ba so sogs las byas// pāñcālikā putrikā syādvastradantādibhiḥ kṛtā a.ko.204ka/2.10.29; pañcāladeśe bhavā pāñcālikā pāñcālaiḥ śilpibhiḥ kṛtā vā a.vi.2.10.29;

{{#arraymap:gzugs brnyan

|; |@@@ | | }}