gzugs ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs ldan
* vi. rūpavān— gal te gang zag gzugs dang ldan par lta bar gyur na/ 'jig tshogs la lta bar thal bar 'gyur bas yadi tu rūpavantaṃ pudgalaṃ paśyet, satkāyadṛṣṭiprasaṅgaḥ syāt abhi.bhā.87ka/1205; rūpapratisaṃyuktaḥ — gzugs dang ldan pa la dmigs pa rūpapratisaṃyuktālambanāḥ abhi.bhā.234ka/787; gzugs dang ldan pa'i khams ni gzugs kyi khams so// rūpapratisaṃyukto dhātū rūpadhātuḥ abhi.bhā.109kha/385; rūpānvitaḥ, o tā — ji ltar bud med lus la dri bcas gos gon mi sdug gzugs ldan pa// yadvat strī malināmbarāvṛtatanurbībhatsarūpānvitā ra.vyā.108ka/65; vigrahavatī — rgyal po de'i blon po chen po'i bu mo zhig dpal mo gzugs dang ldan pa bzhin atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī jā.mā.72kha/84; mūrtimān — 'gro ba'i mtshams su gzugs ldan rnams/ /rtog ge can gyi spyod yul min/ /mi yi yul las nga 'das te//ngan pa'i rtog ge can gzhan min// mūrtimān gatisandhau vai tārkikāṇāmagocaram atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ la.a.190kha/163; mūrtaḥ — de skyes nyid ni rin chen ni/ /kun gyi rang bzhin gdugs 'khrungs te/ /legs byas dpal ni bla med dang/ /ngo mtshar gzugs dang ldan pa bzhin// sarvaṃ ratnamayaṃ tasya jātasyaiva vyajāyata chatraṃ mūrtamivāścaryamuttaṃsaṃ (ttamaṃ li.pā.) sukṛtaśriyaḥ a.ka.77kha/62.44; rūpadharaḥ — 'gro bas gzugs 'di lta bas ngoms mi 'gyur/ /khyod ni mtshungs pa ma mchis gzugs dang ldan// nekṣan jagad vrajati tṛptimidaṃ rūpaṃ tavāpratimarūpadhara rā.pa.252ka/153; rūpadhārī — sum cu rtsa gnyis mtshan gyi gzugs ldan zhing/ /bdag 'od rang byung 'jig rten rig par yang// dvātriṃśatilakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayambhūḥ sa.pu.20kha/32; śarīrī — gang zhig gzugs dang ldan pa'i chos la bzhin/ /khyu mchog la zhon mkha' la rnam par lding// śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vṛṣavāhano yaḥ a.ka.255ka/93.70;

{{#arraymap:gzugs ldan

|; |@@@ | | }}