gzugs med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs med pa
* kri. na rūpamasti — thams cad 'byung 'gyur gzugs med de/ /'byung las ma gyur gzugs yod do// na sarvabhautikaṃ rūpamasti rūpamabhautikam la.a.170ka/126 ; na rūpaṃ saṃvidyate— gzugs la ni gzugs med de na hi rūpe rūpaṃ saṃvidyate su.pa.37kha/17;
  1. ārūpyaḥ, ārūpyadhātuḥ — gzugs med pa dag na gzugs med do// ārūpyeṣu rūpaṃ nāstīti abhi.bhā.86kha/1131
  2. arūpaḥ i. bhavabhedaḥ — 'dod pa dang ni gzugs dang gzugs med srid pa rnam pa gsum po rnamssbyangs byas te kāmaṃ rūpaṃ hyarūpaṃ trividhamapi bhavaṃ śodhayitvā vi.pra.63kha/4.111; dra. gzugs med pa'i srid pa/ ii. naivasaṃjñānāsaṃjñāyatanopagādayaḥ vi.pra.168kha/1.15; dra.gzugs med pa bzhi catvāro'rūpāḥ —
  3. 'du shes med 'du shes med min skye mched du nye bar 'gro ba naivasaṃjñānāsaṃjñāyatanopagāḥ,
  4. ci yang med pa'i skye mched du nye bar 'gro ba ākiñcanyāyatanopagāḥ,
  5. rnam shes mtha' yas skye mched du nye bar 'gro ba vijñānānantyāyatanopagāḥ,
  6. nam mkha' mtha' yas skye mched du nye bar 'gro ba ākāśānantyāyatanopagāḥ vi.pra.168kha/1.15.

{{#arraymap:gzugs med pa

|; |@@@ | | }}