gzugs med pa'i srid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs med pa'i srid pa
pā. arūpabhavaḥ, bhavabhedaḥ— a yig la sogs pa srid pa sum cu rtsa gcig po 'di dag gis srid pa gsum ste/ 'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par 'gyur ro// e– bhirakārādibhirekatriṃśadbhavaistribhavaḥ, kāmabhavo rūpabhavo'rūpabhava iti vi.pra.168ka/1.15; ārūpyabhavaḥ — 'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par phyir mi ldog pa'i chos can yin zhes bya ba ni anāvartikadharmi kāmabhave rūpabhave ārūpyabhave iti abhi.sphu.249kha/1054.

{{#arraymap:gzugs med pa'i srid pa

|; |@@@ | | }}