gzugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzugs pa
* saṃ.
  1. āropaṇam — mchod rten zhal bsro ba dang mchod sdong gzugs pa dang rgyal mtshan bsgreng ba dang mchod pa bya ba dang caityapratiṣṭhāpa(na)yaṣṭidhvajāropaṇapūjākaraṇa(–) vi.sū.63ka/79; viṣṭambhanam — de dag gi bar skabs tha na khar ba'i rtse mo gzugs pa'i gtos tsam yang med par mos par gyis shig adhimucyasva yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi śrā.bhū.155kha/420; dānam — rgyal mtshan gzugs so// dhvajānāṃ dānam vi.sū.99kha/120; steng du mar me mi gzugs so// noparidīpadānam vi.sū.99kha/120; anukaraṇam — der mar me gzugs so// pradīpasyānukaraṇam vi.sū.59kha/76
  2. pratodaḥ — pratodaḥ gzugs pa btsugs pa gdab pa ma.vyu.6934 (99ka);

{{#arraymap:gzugs pa

|; |@@@ | | }}