gzungs thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzungs thob pa
* vi. dhāraṇīpratilabdhaḥ — byang chub sems dpa' lnga stonggzungs thob pa pañcabhiśca bodhisattvasahasraiḥ…dhāraṇīpratilabdhaiḥ rā.pa.227kha/120; dhāraṇīprāptaḥ — de ltar de lta bu'i gzungs thob cing spobs pa thob pas sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca da.bhū.256kha/52;
  • pā.
  1. dhāraṇī– pratilābhaḥ, bodhisattvānāmāśvāsapratilābhadharmabhedaḥ — yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi dbugs 'byin pa 'thob pa ste/ bzhi gang zhe na/ gzungs thob pa dangtshul khrims yongs su dag pa yang dag par spyod pa ste catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ katame catvāraḥ? dhāraṇīpratilābhaḥ…pariśuddhaśīlasamācāratā rā.pa.232kha/125
  2. dhāraṇīpratilambhaḥ, dharmālokamukhaviśeṣaḥ — gzungs thob pa ni chos snang ba'i sgo ste/ sangs rgyas kyis gsungs pa thams cad 'dzin par 'gyur ro// dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate la.vi.22kha/25.

{{#arraymap:gzungs thob pa

|; |@@@ | | }}