ji lta bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ji lta bu
= ji lta bu zhig
  • avya. katham — ji lta bu yang 'byung ba lags kathaṃ vā saṃpravartate la.a.64kha/11;
  • vi. kīdṛśam, o śī — atha kīdṛśaṃ bhojanaṃ yuṣmākamupaśete jā.mā.78/46; sa de ji lta bu zhig kīdṛśī sā bhūmiḥ kā.vyū.219ka/280; kiṃbhūtam — tābhyāṃ yasmānnānyo rāśirasti kiṃbhūtaḥ ? nyā.ṭī. 81ka/216; katamam — ji lta bu'i ngag la ni katamasya ca vākyasya ta.sa.100kha/889; yathābhūtam — uktamidaṃ yathābhūtasya bhāvanā sampadyate abhi.bhā.9ka/894; yādṛśam, o śī— ji lta bude lta bu yādṛśam…tādṛśam lo.ko.773.

{{#arraymap:ji lta bu

|; |@@@ | | }}