ji snyed pa yod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ji snyed pa yod pa
= ji snyed yod pa
  • vi. yāvadbhāvikam — ji snyed pa yod pa nyid yāvadbhāvikatā śrā.bhū./195
  • pā. yāvadbhāvikatā, vastuparyantatābhedaḥ — tattvārthaḥ katamaḥ samāsato dvividhaḥ yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcā ārabhya yā dharmāṇāṃ sarvatā bo.bhū.23ka/25; dra. ji snyed pa yod pa nyid/ ji snyed pa yod pa nyid pā. yāvadbhāvikatā vastuparyantatābhedaḥ — vastuparyantatā katamā yadālambanasya ya(āva)dbhāvikatā yathāvadbhāvikatā ( ca ) śrā.bhū./195; dra. ji snyed pa yod pa/ ji lta ba bzhin du yod pa nyid/

{{#arraymap:ji snyed pa yod pa

|; |@@@ | | }}