jo bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
jo bo
# āryaḥ, svāmī — utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila iti śrutvā jā.mā.211/122; svāmī — tadarhasi naḥ svāminnistārayitum jā.mā.362/212; prabhuḥ — prabhorviraktiliṅgāni vilokyāmātyapuṃgavaḥ a.ka.20.10; tatra prajānāṃ vitatopatāpaḥ ko'pi pravṛttaḥ prabhuśāsanena a.ka.40.78; vibhuḥ — paryaṅkābharaṇāṅgāni svapne bhagnāni me vibho a.ka.24.140; prabhaviṣṇuḥ — ityuktapratiṣedho'pi sa rājñā sacivaḥ kṛtaḥ atikrāmati ko nāma prabhaviṣṇoḥ samīhitam a.ka.35.19; bhagavān — jo bo bzhugs bzhin lha yis ci zhig bya kiṃ vā surairme bhagavān yadevam jā.mā.224/131; vallabhaḥ — satyaṃ bravīmi na tvammāndraṣṭuṃ vallabha lapsyase kā.ā.2.124
  1. = jo bo rje

{{#arraymap:jo bo

|; |@@@ | | }}