ka pi na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ka pi na
nā. kapphiṇaḥ/kaphiṇaḥ
  1. mahāśrāvakaḥ — nyan thos chen po brgyad'di lta ste/ gnas brtan shA ri'i bu dangka pi na'o// aṣṭau mahāśrāvakāḥ…tadyathā—sthaviraśāriputraḥ…kaphiṇaśceti ma.mū.135ka/44
  2. brāhmaṇakapphiṇaḥ — de'i tshe na tshe dang ldan pa bram ze ka pi na rgyal po'i khab na sde can ma'i phug na'jug go// tena khalu samayenāyuṣmān brāhmaṇakapphiṇo rājagṛhe viharati senikaguhāyām vi.va.137kha/2.114
  3. nṛpaḥ — lho phyogs na rgyal po rtog ldan zhes bya ba…(de'i)…khye'uzhig btsas so// de nas de btsas pa'i btsas ston byas nas ka pi na zhes ming btags so// dakṣiṇāpathe kalpo nāma rājā…tasya…putro jātaḥ…tasya jātau jātimahaṃ kṛtvā kapphiṇa iti nāmadheyaṃ vyavasthāpitam a.śa.239kha/220; = ka pi na chen po/

{{#arraymap:ka pi na

|; |@@@ | | }}