kar+Sha pa na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kar+Sha pa na
pā. kārṣāpaṇaḥ
  1. = dong tse rūpyakarṣakṛtavyavahāradravyam — dril bu dbul ba dang kAr ShA pa Na gtor ba dang srad bus dkris pa rnams kyis mchod pa byed pa ghaṇṭāpradānakārṣāpaṇakṣepasūtrapariveṣṭanaiḥ pūjayati bo.bhū.125ka/161; dngul kar+Sha gang las byas pa'i dong tse ni kAr+ShA pa Na zhes tha snyad byas pa yin/ gser dngul sogs kyi dong tse'i ming 'di kar+Sha pa na dang kAr+ShA pa Na zhes 'bod kyang sgra zur sbyar lugs las don 'dra ste mi.ko.22ka; kar+Sha pa na dong tse ṅa.ko.298; kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ rā.ko.2.108; tatparyāyau : purāṇaḥ — des kA rA Sha pa Na lnga brgyas gru nyos nas sa pañcabhiḥ purāṇaśatairvahanaṃ bhṛtvā a.śa.100kha/90; paṇaḥ śrī.ko.182kha
  2. ṣoḍaśapaṇaḥ — paṇaṣoḍaśake'pi ca (: medinī); ṣoḍaśapaṇātmake purāṇe (kāhanaḥ) iti khyāte mānabhede vā.ko.1981; dra.— kar+Sha pa Na 'gron bu stong drug brgya'i rin ma.vyu.9377 (129ka).
    = kar+Sha pa na/
    = kar+Sha pa na/

{{#arraymap:kar+Sha pa na

|; |@@@ | | }}