kha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha
vyañjanadvitīyavarṇaḥ; asyoccāraṇasthānaṃ kaṇṭhaḥ; kha (nāgarīvarṇaḥ) : yi ge kha khakāraḥ ta.sa.78ka/728; khakāre khasamasarvadharmaśabdaḥ (niścarati sma) la.vi.67kha/89; ma kha'i yul makhaviṣayaḥ vi.pra.241ka/2.50; saṃ.
  1. mukham i. = za byed kha dang gdong śarīrāvayavaḥ ma.vyu.3946; nā.nā.265kha/21; tatparyāyāḥ : vaktram — kṛtāntavaktrakuharāsanne pravahaṇe a.ka.89.12; vadanam — dhanyasya kāntāvadanāsavena mamaiva ramyaḥ smaradohado'yam a.ka.108.18; ānanam kā.ā.1.49; āsyam a.ka.89.19 ii. khaḍgāderniśitamukham — ste'u'i kha vāsimukham vi.sū.5ka/5 iii. agrabhāgaḥ — sen mo'i kha ris nakhamukhollekhaḥ a.ka.108.62
  2. = 'gram taṭaḥ, o ṭam — ri'i kha giritaṭam jā.mā.316/184; gad pa g.yang za ba'i kha na 'dug pa prapātataṭāntavirūḍhaḥ jā.mā.280/162; uddeśaḥ — grog po'i kha na prapātoddeśe jā.mā.292/169
  3. padāṃśaḥ (ming cha) : dgun kha hemantaḥ pra.a.293-4/644; dbyar kha uṣmaḥ abhi.bhā.172-2/426
  4. = kha ba himam — kha 'joms grogs min 'dzin pa yis himāpahāmitradharaiḥ kā.ā.3.120
  5. = kha dog raṅgaḥ cho.ko.67/rā.ko.4.82; kha bsgyur ba rañjanam ta.pa.74ka/601
  6. = khwa/ pra. = dus skabs (dra. las tshig ma 'ongs pa dang da lta ba'i mthar sbyar na dus nye bar ston pa'i tshig grogs da.ko.59) kālaḥ : bltam kha janmakālaḥ — tena khalu samayena tasya bhagavato janmakāle vimalasaṃbhavaprabhā nāma dhātrī pratyupasthitābhūt ga.vyū.216ka/295; 'chi kha maraṇakālaḥ — maraṇakāle praṇidhiṃ kartumārabdhaḥ a.śa.114kha/104 vi. = kha ba tiktaḥ — rno dang kha dang tsha ba dang tīkṣṇaṃ tiktañca kaṭukam sa.u.26.33.

{{#arraymap:kha

|; |@@@ | | }}