kha ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha ba
* saṃ. = gangs himam — kha ba'i tshogs himanicayaḥ ta.pa.187ka/835; kha ba can himālayaḥ ma.mū.181ka/109; tuṣāraḥ — tuṣārarāśisaṃchannaḥ śailakūṭa iva a.ka.89.31; prāleyam — ayam āmalakasthūlaprāleyaphalakojjvalaḥ a.ka.68.30; avaśyāyaḥ mi.ko.144ka; *śiśiraḥ, o ram — tadduḥkhaṃ dhruvamagniśastraśiśirakṣārādisaṃsparśajam ra.vi.125kha/106.
  • pā. tiktaḥ, ṣaḍraseṣu ekaḥ — rasaḥ ṣoḍhā madhurāmlalavaṇakaṭukatiktakaṣāyabhedāt abhi.bhā.129-2/35; tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraḥ a.śa.9ka/8; vi.va.353kha/2.155.

{{#arraymap:kha ba

|; |@@@ | | }}