kha bye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha bye ba
* saṃ. vikāsaḥ zla ba shar ba las ku mu da kha bye ba candrodayāt kumudavikāsaḥ ta.pa.30kha/509; bodhaḥ — yasmāt kāraṇātte bodhādayaḥ kumudavikāsādayo jātāḥ utpannāḥ ta.pa.30kha/509;
  • vi. = me tog rgyas pa puṣpitam —me tog kha bye ba puṣpitapuṣpam vi.sū.30kha/38; phullitam ma.vyu.6233; protphullam — ku mu da kha bye ba protphullakumudam ka.ta.1935; vikasitam ma.vyu.6234; vikacam — vikacaiḥ kamalaiḥ jā.mā.235/137; utphullam; sphuṭam; sphuṭitam lo.ko.221.

{{#arraymap:kha bye ba

|; |@@@ | | }}