kha cig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha cig
= la la'am 'ga' zhig kecit — kecit sattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇam sū.a.160kha/49; kecana — pañcadhā karma kecana abhi.ko.4.50; kaścit he.bi.144-5/72; kācit — kāścittatrārdhavadanaṃ chādayanti sma kāścidunnatān kaṭhinān payodharān darśayanti sma la.vi.156kha/233; kānicit — kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya… kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni bo.bhū.115ka/148; kiñcit — śabdasvalakṣaṇaṃ ca kiñcid vācyaṃ kiñcid vācakam nyā.ṭī.42ka/52; ekaḥ — yathāhureke saṃkrāntivādinaḥ sarvāstivādāḥ ta.pa.144kha/17; eke tāvadāhuḥ abhi.bhā.132-4/71; ekatyaḥ ma.vyu.6733; katipayaḥ — katipayānāṃ śikṣāpadānām śrā.bhū.42; aparaḥ — kha cig las dge 'dun la zhe'o saṅghasyetyaparam vi.sū.57kha/72, daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ bo.a.8.74.

{{#arraymap:kha cig

|; |@@@ | | }}