kha dog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha dog
# varṇaḥ, śuklādiḥ — kha dog dkar po śuklavarṇaḥ vi.pra.70kha/4.130; kha dog khra bo kalmāṣavarṇaḥ ta.sa.63kha/602; varṇyam — avasthābhedabhāve'pi yathā varṇyaṃ jahāti na hemādhvasu tathā bhāvo dravyatvaṃ na tyajatyayam ta.sa.65ka/614; raṅgaḥ — kha dog chen por kha bsgyur ba'i gos mahāraṅgaraktaṃ prāvṛtam vi.sū.42ka/53; āniṣpannaraṅgasaṃpatterāvṛttiḥ vi.sū.8ka/8; rāgaḥ lo.ko.217;
  1. pā. varṇaḥ, rūpabhedaḥ — rūpaṃ dvidhā varṇaḥ saṃsthānaṃ ca abhi.bhā.128-5/32; dra. kha dog gi gzugs varṇarūpam mi.ko.13kha.

{{#arraymap:kha dog

|; |@@@ | | }}