kha zas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kha zas
= zas bhojanam — annapānamatha vastrabhojanam rā.pa.244kha/143; āhāraḥ — rasodārāhārairna hi paricito'śnāti virasam a.ka.55.29; bhaktam abhi.sphu.138ka/852; bhojyam a.ka.42.22; aśanam sū.a.215ka/120; annam la.a.65ka/12; āmiṣam ma.mū.275kha/432; upabhogaḥ — kha zas zhim po dag la dga' bar gyur svādūpabhoge praṇayaṃ karotu jā.mā.203/118; piṇḍaḥ — sevāvikrītajīvānāṃ caṇḍapiṇḍārthinām a.ka.3.100; piṇḍapātaḥ — pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā a.śa.245kha/225; carukaḥ — tato gandhaiḥ pradīpairdhūpairbahuvidhacarukaiḥ raktapuṣpaiḥ prapūjya vi.pra.78kha/4.160.

{{#arraymap:kha zas

|; |@@@ | | }}