khal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
khal
# bhāraḥ — uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ sa.pu.37kha/66; tadyathāpi nāma subhūte duṣprajñajātīyaḥ puruṣaḥ sāmudrikāṃ nāvamanākoṭitāmaparikarmakṛtāṃ cirabandhanabaddhāmudake'vatārya samāropitabhāṇḍāṃ paripūrṇāṃ bhārārtāmabhirūḍhaḥ syāt a.sā.255kha/144; sthoram (°rā?) — paśyati sthorāṃ lardayantaṃ sārtham so'pi sthorāṃ lardayitumārabdhaḥ vi.va.356kha/2.157; *paṇyam — rta lnga brgya la khal bkal te pañcāśvaśatāni paṇyamādāya vi.va.136ka/1.25
  1. khārī, parimāṇaviśeṣaḥ — prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati droṇe khāryāṃ tathā la.a.66kha/15; ṣoḍaśadroṇaparimāṇam mi.ko.22kha.

{{#arraymap:khal

|; |@@@ | | }}