kham

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kham
# grāsaḥ, mukhapūraṇānnādi — dvitrigrāsābhyavahārādūrdhvam vi.sū.34kha/44; tatparyāyāḥ : kavalaḥ — khādyaṃ yat kavalaśaḥ bo.pa.26; grāsastu kavalaḥ pumān a.ko.2.9.54; ma.vyu.7034; ālopaḥ — yo'sāvapaścimakaḥ kavaḍaścarama ālopaḥ a.śa.89kha/80; kha kham gyis bkang ste mi smra bar bya'o na sālopena mukhena vācaṃ niścārayet vi.sū.49kha/63; kavaḍaḥ — yo'sāvapaścimakaḥ kavaḍaścarama ālopaḥ a.śa.89kha/80; kham du byed pa'i zas kavaḍīkārāhāraḥ abhi.sphu.289ka/1135; kavaḍaṃkāraḥ — kham gyi zas kyi kavaḍaṃkārasyāhārasya śrā.bhū.31ka/74
  1. = kham bu
  2. = kham pa
  3. = kham sa/

{{#arraymap:kham

|; |@@@ | | }}